धर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः। तत्त्वेभ्यः सर्वशास्त्रार्थादेशको गुरुरुच्यते॥ . . धर्म को जाननेवाले, धर्म अनुसार आचरण करनेवाले, धर्मपरायण, और सब
ऊं आधार शक्तपे नमः ऊं कूमयि नमः ऊं अनंतम नमः ऊं पृथिव्यै नमः ऊं श्री सृष्टतनया सर्वसिद्धया विश्वकर्माया नमो नमः
प्रेरकः सूचकश्वैव वाचको दर्शकस्तथा। शिक्षको बोधकश्वैव षडेते गुरवः स्मृताः॥ प्रेरणा देनेवाले, सूचना देनेवाले, सच बतानेवाले, रास्ता दिखानेवाले, शिक्षा
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति। तस्याहं न प्रणश्यामि स च मे न प्रणश्यति॥ जो मुझे
0
धर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः। तत्त्वेभ्यः सर्वशास्त्रार्थादेशको गुरुरुच्यते।। धर्म को जाननेवाले, धर्म मुताबिक आचरण करनेवाले, धर्मपरायण, और सब