आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः। राघव शोभयन्त्येते षड्गुणाः पुरुषोत्तमं॥ दयालुता (क्रूर न होना) करुणा, विदवत्ता, सच्चरित्रता, आत्मा संयम,
तथाप्येको रामः सकलमवधीद्राक्षसकुलं | क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे॥ आपदाओं के विरुद्ध श्री राम ने सभी राक्षसों का